Masculine and Neuter Stems (Short a)

m. = काम: and n. = फलम्1 (Hart, pp. 8-9)

Case Singular Dual Plural
Nom. कामः / फलम् कामौ / फले कामाः / फलानि
Acc. कामम् कामौ / फले कामान् / फलानि
Instr. कामेन कामाभ्याम् कामैः
Dat. कामाय कामाभ्याम् कामेभ्यः
Abl. कामात् कामाभ्याम् कामेभ्यः
Gen. कामस्य कामयोः कामानाम्
Loc. कामे कामयोः कामेषु
Voc. काम / फल कामौ / फले कामाः / फलानि

1 The neuter forms are only shown when they differ from the masculine. When only a single form is shown, the neuter matches the masculine, such as फलेन, फलेभ्य: and so forth.

Back to Top

Feminine Stems (Long a)

सेना – f. army (Hart, pp. 22-23, “Derivative Ā-stems” Whitney, pp. 133-13)

Case Singular Dual Plural
Nom. सेना सेने सेनाः
Acc. सेनाम् सेने सेनाः
Instr. सेनया सेनाभ्याम् सेनाभिः
Dat. सेनायै सेनाभ्याम् सेनाभ्यः
Abl. सेनायाः सेनाभ्याम् सेनाभ्यः
Gen. सेनायाः सेनयोः सेनानाम्
Loc. सेनायाम् सेनयोः सेनासु
Voc. सेने सेने सेनाः

Back to Top