अन् Stems (-an)

राजन् m. king and नामन् n. name (Hart, p. 35, Whitney p. 157)

Case Singular Dual Plural
Nom. राजा । नाम राजानौ । नाम्नी राजानः । नामानि
Acc. राजानम् । नाम राजानौ । नाम्नी राज्ञः । नामानि
Instr. राज्ञा । नाम्ना राजभ्याम् । नामभ्याम् राजभिः । नामभिः
Dat. राज्ञे । नाम्ने राजभ्याम् । नामभ्याम् राजभ्यः । नामभ्यः
Abl. राज्ञः । नाम्नः राजभ्याम् । नामभ्याम् राजभ्यः । नामभ्यः
Gen. राज्ञः । नाम्नः राज्ञोः । नाम्नोः राज्ञाम् । नाम्नाम्
Loc. राज्ञि । नाम्नि राज्ञोः । नाम्नोः राजसु । नामसु
Voc. राजन् । नामन् राजानौ । नाम्नी राजानः । नामानि

Back to top

-स् Stems (-as, -is, -us)

मनस् n. mind, हविस् n. oblation, and धनुस n. bow (Hart, p. 55, Whitney, pp. 154-155). With the later two forms, the -स- in the endings is transformed to -ष- due to saṃdhi rules. It is important to note that the masculine and feminine stems in -अस् elongate the vowel in the nominative singular but not in the nominative and accusative plural which also lack the nasalization. Thus, the nominative singular of अङ्गिरस् (m.) is अङ्गिरास् while its nominative plural is अङ्गिरसस्.

Case Singular Dual Plural
Nom. मनः मनसी मनांसि
Acc. मनः मनसी मनांसि
Instr. मनसा / धनुषा मनोभ्याम् मनोभिः
Dat. मनसे मनोभ्याम् मनोभ्यः
Abl. मनसः मनोभ्याम् मनोभ्यः
Gen. मनसः मनसोः मनसाम्
Loc. मनसि मनसोः मनःसु
Voc. मनः मनसी मनांसि

Back to top

धनुस् (n. bow) – Saṃdhi rules apply with non- vowel before –स् for both हविस् and धनुस्

Case Singular Dual Plural
Nom. धनुः धनुषी धनूंषि
Acc. धनुः धनुषी धनूंषि
Instr. धनुषा धनुषोभ्याम् धनुर्भिः
Dat. धनुषे धनुषोभ्याम् धनुर्भ्यः
Abl. धनुषः धनुषोभ्याम् धनुर्भ्यः
Gen. धनुषः धनुषोः धनुषाम्
Loc. धनुषि धनुषोः धनुःषु
Voc. धनुः धनुषी धनूंषि

दिर्घायुस्  (m., lit. “he whose life is long”, a bahuvṛhi term for a crow):

Case Singular Dual Plural
Nom. दिर्घायुः दिर्घायुषौ दिर्घायुषः
Acc. दिर्घायुषम् दिर्घायुषौ दिर्घायुषः
Instr. दिर्घायुषा दिर्घायुर्भ्याम् दिर्घायुरभिः
Dat. दिर्घायुषे दिर्घायुर्भ्याम् दिर्घायुर्भ्यः
Abl. दिर्घायुषः दिर्घायुर्भ्याम् दिर्घायुर्भ्यः
Gen. दिर्घायुषः दिर्घायुषोः दिर्घायुषाम्
Loc. दिर्घायु दिर्घायुषोः दिर्घायुःषु
Voc. दिर्घायुः दिर्घायुषी दिर्घायुषि

Adjectives formed from these nouns are quite common according to Whitney (§ 418, p. 156). Hence, सुमनस् (m. or f. adj.), which means “favorably minded”. But note, the nominative and accusative in all three numbers are different (Hart, p. 56):

Case Singular Dual Plural
Nom. सुमनाः सुमनसौ सुमनसः
Acc. सुमनसम् सुमनसौ सुमनसः

The rest is the same as पद्

Back to top