Possessives in -वन्त् and -मन्त्

धनवन्त् – having wealth, wealthy, rich (strong form – धनवन्त्, weak form – धनवत् declined like पद्) Those in -मन्त् declined the same way. These are rarer and rarely affixed to -अ stems. (Hart, p. 98)

Masculine/Neuter Possessives in -वन्त् (like पद्)

Case Singular Dual Plural
Nom. धनवान् / धनवत् धनवन्तौ / धनवती धनवन्तः / धनवन्ति
Acc. धनवन्तम् / धनवत् धनवन्तौ / धनवती धनवतः / धनवन्ति
Instr. धनवता धनवद्भ्याम् धनवद्भिः
Dat. धनवते धनवद्भ्याम् धनवद्भ्यः
Abl. धनवत: धनवद्भ्याम् धनवद्भ्यः
Gen. धनवत: धनवतोः धनवताम्
Loc. धनवति धनवतोः धनवत्सु
Voc. धनवान् धनवन्तौ धनवन्तः

Back to top

Feminine Possessives in -वन्त् (like नदी)

Case Singular Dual Plural
Nom. धनवती धनवत्यौ धनवत्यः
Acc. धनवतीम धनवत्यौ धनवतीः
Instr. धनवत्या धनवतीभ्याम् धनवतीभिः
Dat. धनवत्यै धनवतीभ्याम् धनवतीभ्यः
Abl. धनवत्याः धनवतीभ्याम् धनवतीभ्यः
Gen. धनवत्याः धनवत्योः धनवतीनाम्
Loc. धनवत्याम् धनवत्योः धनवतीषु
Voc. धनवती धनवत्यौ धनवत्यः

Back to top

Present Participles Declined Like -वन्त् (like नदी)

(Hart, pp. 99-102) The present participles are built from removing the final from the 3rd person plural, active, present tense. Thus, “being” is भवन्त्. These are conjugated the same as possessives ending in -वन्त् with the following exceptions:

  1. The masculine singular ends in -अन्. Thus, भवन् instead of भवान्
  2. Thematic classes form the feminine by adding ई to the strong stem (-अन्त्), e.g. भवन्ती, except some class VI verbs that use the weak stem.
  3. Athematic classes use the weak stem (-अत्), e.g. युञ्जती, except for some class II verbs whose root ends in -आ that use the strong stem.
  4. Class III verbs’ present participles end in -अत् not -अन्त्. Both strong and weak stems use -अत्-. Thus, class III nom. sing. masc and nom. and acc. singular plural end in -अत्, e.g. ददत्.

Back to top

Possessives in -इन्

सुखिन् – having happiness, happy (strong/weak form – सुखिन्, form for pāda-endings – सुखि declined like पद्) Nom. singular masculine ending -ई; nom. & acc. singular neuter -इ; nom. singular feminine -इनी (declined like नदी). (Hart, p. 99)

Masculine/Neuter Possessives in -इन् (like पद्)

Case Singular Dual Plural
Nom. सुखी / सुखि सुखिनौ / सखिनी सुखिनः / सुखीनि
Acc. सुखिनम् / सुखि सुखिनौ / सखिनी सुखिनः / सुखीनि
Instr. सुखिना सुखिभ्याम् सुखिभिः
Dat. सुखिने सुखिभ्याम् सुखिभ्यः
Abl. सुखिनः सुखिभ्याम् सुखिभ्यः
Gen. सुखिनः सुखिनोः सुखिनाम्
Loc. सुखिनि सुखिनोः सुखिषु
Voc. सुखी सुखिनौ सुखीनः

Back to top

Feminine Possessives in -इन् (like नदी)

Case Singular Dual Plural
Nom. सुखिनी सुखिन्यौ सुखिन्यः
Acc. सुखिनीम् सुखिन्यौ सुखिनीः
Instr. सुखिन्या सुखिनीभ्याम् सुखिनीभिः
Dat. सुखिन्यै सुखिनीभ्याम् सुखिनीभ्यः
Abl. सुखिन्याः सुखिनीभ्याम् सुखिनीभ्यः
Gen. सुखिन्याः सुखिन्योः सुखिनीनाम्
Loc. सुखिन्याम् सुखिन्योः सुखिनीषु
Voc. सुखिनी सुखिन्यौ सुखिन्यः

Back to top