Combination/Compound Forms

The stem forms of pronouns in Sanskrit compounds (Hart. p. 60):

Pronoun Stem Form
अहम् (I) मत्
वयम् (we) अस्मत्
त्वम् (you s.) त्वत्
यूयम् (you pl.) युष्मत्
(s/he, it) तत्
एष (this) एतत्

Back to the Top

अहम् (I)

(Hart, p. 39. Whitney, p.186)

Case Singular Dual Plural
Nom. अहम् आवाम् वयम्
Acc. माम् / मा आवाम् / नौ अस्मान् / न:
Instr. मया आवाभ्याम् अस्माभि:
Dat. मह्यम् / मे आवाभ्याम् / नौ अस्मभ्यम् / न:
Abl. मत् आवाभ्याम् अस्मत्
Gen. मम / मे आवयो: / नौ अस्माकम् / न:
Loc. मयि आवयो: अस्मासु
Voc.

Back to the Top

त्वम् (You)

(Hart p. 39, Whitney p. 186)

Case Singular Dual Plural
Nom. त्वम् युवाम् यूयम्
Acc. त्वाम् / त्वा युवाम् / वाम् युष्मान् / वः
Instr. त्वया युवाभ्याम् युष्माभिः
Dat. तुभ्यम् / ते युवाभ्याम् / वाम् युष्मभ्यम् / वः
Abl. त्वत् युवाभ्याम् युष्मत्
Gen. तव / ते युवयो: / वाम् युष्माकम् / वः
Loc. त्वयि युवयो: युष्मासु
Voc. त्वम् युवाम् यूयम्

Back to the Top

स / तत् / सा (He / She / It)

स / तत् (He / It)

(Hart, p. 39-40; Whitney, p.189) Before all consonants सः looses the final -स् (ः). Thus, स गच्छति not सो गच्छति. The pronoun एषः m., एषा f., and एतत् n. (“this”) is declined the exactly the same as . The words (“who”) and अन्य (“other”) are declined like but do not loose the final -स् in the nominative singular. The words सर्व and विश्व are declined like except that the do not loose the final -स् and the accusative singular ends in -अम्. is declined like except the nominative and accusative singular neuter are किम्.

Case Singular Dual Plural
Nom. सः / तत् तौ / ते ते / तानि
Acc. तम् / तत् तौ / ते तान् / तानि
Instr. तेन ताभ्याम् तै:
Dat. तस्मै ताभ्याम् तेभ्यः
Abl. तस्मात् ताभ्याम् तेभ्यः
Gen. तस्य तयो: तेषाम्
Loc. तस्मिन् तयो: तेषु
Voc. सः / तत् तौ / ते ते / तानि

Back to the Top

सा (She)

(Hart, p. 40; Whitney, p. 189) एषा f. is declined the same.

Case Singular Dual Plural
Nom. सा ते ताः
Acc. ताम् ते ताः
Instr. तया ताभ्याम् ताभिः
Dat. तस्यै ताभ्याम् ताभ्यः
Abl. तस्याः ताभ्याम् ताभ्यः
Gen. तस्याः तयो: तासाम्
Loc. तस्याम् तयो: तासु
Voc. सा ते ताः

Back to the Top

अयम् / इयम् / असौ

अयम्
(This, That, m./n.)

Need source from Hart/Whitney

Case Singular Dual Plural
Nom. अयम् / इदम् इमौ / इमे इमे / इमानि
Acc. इमम् / इदम् इमौ / इमे इमान् / इमानि
Instr. अनेन आभ्याम् एभिः
Dat. अस्मै आभ्याम् एभ्यः
Abl. अस्मात् आभ्याम् एभ्यः
Gen. अस्य अनयोः एषाम्
Loc. अस्मिन् अनयोः एषु
Voc.

Back to the Top

इयम् (This, That, f.)

Need source from Hart/Whitney

Case Singular Dual Plural
Nom. इयम् इमे इमाः
Acc. इमाम् इमे इमाः
Instr. अनया आभ्याम् आभिः
Dat. अस्यै आभ्याम् आभ्यः
Abl. अस्याः आभ्याम् आभ्यः
Gen. अस्याः अनयोः आसाम्
Loc. अस्याम् अनयोः आसु
Voc.

Back to the Top

असौ (That, m./n.)

Need source from Hart/Whitney

Case Singular Dual Plural
Nom. असौ / अदः अमू / अमू अमी / अमूनि
Acc. अमुम् / अदः अमू /अमू अमून् / अमूनि
Instr. अमुना अमूभ्याम् अमीभिः
Dat. अमुष्मै अमूभ्याम् अमीभ्यः
Abl. अमुष्मात् अमूभ्याम् अमीभ्यः
Gen. अमुष्य अमुयोः अमीषाम्
Loc. अमुष्मिन् अमुयो: अमीषु
Voc.

Back to the Top

असौ (That, f.)

Need source from Hart/Whitney

Case Singular Dual Plural
Nom. असौ अमू अमूः
Acc. अमूम् अमू अमूः
Instr. अमुया अमूभ्याम् अमूभिः
Dat. अमुष्यै अमूभ्याम् अमूभ्यः
Abl. अमुष्याः अमूभ्याम् अमूभ्यः
Gen. अमुष्याः अमुयोः अमूषाम्
Loc. अमुष्याम् अमुयोः अमूषु
Voc.

Back to the Top