Masculine and Feminine Stems (Short u)

शत्रु – m. enemy and धेनु – f. चोअ (Hart, p.51-52)

Case Singular Dual Plural
Nom. शत्रुः शत्रू शत्रवः
Acc. शत्रुम् शत्रू शत्रून् / धेनूः
Instr. शत्रुणा / धेन्वा शत्रुभ्याम् शत्रुभिः
Dat. शत्रवे शत्रुभ्याम् शत्रुभ्यः
Abl. शत्रोः शत्रुभ्याम् शत्रुभ्यः
Gen. शत्रोः शत्र्वोः शत्रूणाम्
Loc. शत्रौ शत्र्वोः शत्रुषु
Voc. शत्रो शत्रू शत्रवः

Back to Top

Neuter Stems (Short u)

मधु – n. honey (Hart, p. 52)

Case Singular Dual Plural
Nom. मधु मधुनी मधूनि
Acc. मधु मधनी मधूनि
Instr. मधुना मधुभ्याम् मधुभिः
Dat. मधुने मधुभ्याम् मधुभ्यः
Abl. मधुनः मधुभ्याम् मधुभ्यः
Gen. मधुनः मधुनोः मधूनाम्
Loc. मधुनि मधुनोः मधुषु
Voc. मधो मधुनी मधूनि

Back to Top

Basic stems (Long u)

भूः – f. earth (Whitney, p. 125-126, monosyllabic)

Case Singular Dual Plural
Nom. भूः भुवौ भुवः
Acc. भुवम् भुवौ भुवः
Instr. भुवा भूभ्याम् भूभिः
Dat. भुवे, भुवै भूभ्याम् भूभ्यः
Abl. भुवः, भुवाः भूभ्याम् भूभ्यः
Gen. भुवः, भुवाः भुवोः भुवाम्, भूनाम्
Loc. भुवि, भुवाम् भुवोः भूषु
Voc. भूः भुवौ भुवः

Back to Top

Derivative stems (Long u)

वधू – f. wife (Whitney, pp. 133-134), Hart (p.68)

Case Singular Dual Plural
Nom. वधूः वध्वौ वध्वः
Acc. वधूम् वध्वौ वधूः
Instr. वध्वा वधूभ्याम् वधूभिः
Dat. वध्वै वधूभ्याम् वधूभ्यः
Abl. वध्वाः वधूभ्याम् वधूभ्यः
Gen. वध्वाः वध्वोः वधूनाम्
Loc. वध्वाम् वध्वोः वधूषु
Voc. वधु वध्वौ वध्वः

Back to Top