Stems ()

दातृ m. giver (Whitney, pp. 138-139; Hart, p. 36) Mostly masculine except nouns that are obviously feminine such as मातृ – mother and स्वसृ – sister. The nouns for family members/relatives are conjugated slightly differently.

दातृ m. giver

Case Singular Dual Plural
Nom. दाता दातारौ दातारः
Acc. दातारम् दातारौ दातॄन् । मातॄः
Instr. दात्रा दातृभ्याम् दातृभिः
Dat. दात्रे दातृभ्याम् दातृभ्यः
Abl. दातुः दातृभ्याम् दातृभ्यः
Gen. दातुः दात्रोः दातॄणाम्
Loc. दातरि दात्रोः दातृषु
Voc. दातर् दातारौ दातारः

Back to top

स्वसृ m. sister

Case Singular Dual Plural
Nom. स्वसा स्वसारौ स्वसारः
Acc. स्वसारम् स्वसारौ स्वसॄः
Instr. स्वस्रा स्वसृभ्याम् स्वसृभिः
Dat. स्वस्रे स्वसृभ्याम् स्वसृभ्यः
Abl. स्वसुः स्वसृभ्याम् स्वसृभ्यः
Gen. स्वसुः स्वस्रोः स्वसॄणाम्
Loc. स्वसरि स्वस्रोः स्वसृषु
Voc. स्वसर् स्वसारौ स्वसारः

Back to top

पितृ m. father

Case Singular Dual Plural
Nom. पिता पितरौ पितरः
Acc. पितरम् पितरौ पितॄन्
Instr. पित्रा पितृभ्याम् पितृभिः
Dat. पित्रे पितृभ्याम् पितृभ्यः
Abl. पितुः पितृभ्याम् पितृभ्यः
Gen. पितुः पित्रोः पितॄणाम्
Loc. पितरि पित्रोः पितृषु
Voc. पितर् पितरौ पितरः

Back to top