Hart, pp. 148-149, 152-154.

Formation of the Infinitive

The infinitive is formed by adding –तुम् or –इतुम् (sometimes ईतुम्) to the verb stem that is strengthened by guṇating final vowels or vowels in light syllables (a syllable where the vowel is short and followed by only one consonant).1 If the vowel in the stem is non-final or in a heavy syllable, it remains unchanged.

The causative infinitive is formed simply by adding –इतुम् to the causative stem in –अय्. For example, दा “give” has the simple infinitive of दातुम् “to give” and the causative infinitive of दापयितुम.

Infinitive Forms for Known Verbs

This table shows the infinitive forms for all verbs given in Hart’s grammar:

 

Root Infinitive
अधि अध्येतुम्
अस् none
आप् आप्तुम्
आस् आसितुम्
अह्वे आह्वयितुम्
एतुम्
इष् एष्टुम्
उपगम् उपगन्तुम्
कृ कर्तुम्
कॢप् कल्पितुम्
क्री क्रेतुम्
क्रिड् क्रीडितुम्
गम् गन्तुम्
ग्रह् ग्रहीतुम्
चुर् चोरयितुम्
जन् जनितुम्
जि जेतुम्
जीव् जीवितुम्
ज्ञा ज्ञातुम्
त्यज् त्यक्तुम्
दह् दग्धुम्
दा दातुम्
धाव् धावितुम्
नश् नष्टुम्
निग्रह् निग्राहीतुम्
निर्दिश् निर्देष्टुम्
नी नेतुम्
पठ् पठितुम्
पश् द्रष्टुम्
पा पातुम्
पीड् पीडितुम्
प्रच्छ् प्रष्टुम्
प्रतीक्ष् प्रतीक्षितुम्
प्रयुज् प्रयोक्तुम्
ब्रू none
भू भवितुम्
भृ भर्तुम्
मन् मन्तुम्
मुच् मोक्तुम्
मृ मर्तुम्
यम् यन्तुम्
लभ् लब्धुम्
लिख् लिखितुम् / लेखितुम्
वच् वक्तुम्
वद् वदितुम्
वस् वस्तुम्
वह् वोढुम्
विद् none
विधा विधातुम्
विश् वेष्टुम्
वृत् वर्तितुम्
वृध् वर्धितुम्
शंस् शंसितुम्
शक् none
श्रु श्रोतुम्
सेव् सेवितुम्
स्था स्थातुम्
स्पृश् सप्रष्टुम्
स्मृ स्मर्तुम्
हन् हन्तुम्
हस् हसितुम्
हा हातुम्

Uses of the Infinitive

In the strict sense the infinitive in Sanskrit is used for motive or purpose, but it is commonly used with several auxiliary verbs much as in English. These types of verbs are:

  1. “to wish” or “to desire” – इष्
  • अहं गन्तुम् इच्छामि। – “I wish to go.”
  1. “to be able”, “to make bold”, “to know”, “to be wearied”, “to strive”, “to begin”, “to get”, “to set about”, “to bear”, “to be pleased”, and “to be”
  • स राजानं हन्तुं शक्नोति। – “He is able to kill the king.”
  • भोजनं भोक्तुं विद्यते। – “There is food to eat.”
  1. With words meaning sufficient, strong, able, and nouns meaning ability, power, or skill
  • तत्र गन्तुं बलं न विद्यते तस्य। – “He does not have the strength to go there.”
  1. With words relating to time
  • इदानीम् अवसर आत्मानं दर्शयितुम्। – “Now is the time to show yourself.”
  1. With अर्ह् meaning “ought” or “should” (usually imparting a sense of deference)
  • भवान् आगन्तुम् अर्हति। – “You should come.”

In passive the same form of the infinitive is used, the auxiliary verb determines that is is passive:

  • अहम् तं हन्तुं शक्नोमि। – “I can kill him.”
  • स मया हन्तुं शक्यते। – “He can be killed by me.”

There is also a passive bhāve construction:

  • स पुस्तकं पठितुम् इच्छति। “He wishes to read the book.” (not bhāve).
  • तेन पुस्तकं पठितुम इष्यते। Lit. “It is wished to read the book by him” but same meaning as above in bhāve form.

An example of the causative infinitive is:

  • स कविभिः कथाः कारयति। – “He causes his poets to make stories.”
  • स कविभिः कथाः कारयितुम् इच्ति। – “He wishes to cause his poets to make stories.”

1If seems that the short does not get guṇated even in a light syllable. E.g. गम् गन्तुम्, जन् → जनितुम्, मन् → मन्तुम्, हन् → हन्तुम् and so forth.