Class II (2) verbs are athematic, meaning the thematic -अ- is not inserted between the stem and the endings. Class II verb stems have a strong form and a weak form. All endings added directly to the root form applying saṃdhi as necessary; strong forms use guṇated root. (Hart, p. 77ff)

Example Root: इ – to go (Active, Strong form: ए, Weak form: इ )
Example Root: आस् – to sit (Middle, Strong form: आस् , Weak form: आस् )

Present Tense

Present Active

Person Singular Dual Plural
First एमि इवः इमः
Second एषि इथः इथ
Third एति इतः यान्ति

विद्

Person Singular Dual Plural
First विद्मि विद्वः विद्मः
Second वेत्सि वित्थः वित्थ
Third वेत्ति वित्तः विदन्ति

Present Middle

Person Singular Dual Plural
First आसे आस्वहे आस्महे
Second आस्से आसाथे आद्ध्वे
Third आस्ते आसाते आसते


Back to Top

Imperfect

Imperfect Active

Person Singular Dual Plural
First आयम ऐव ऐम
Second ऐः ऐतम् ऐत
Third ऐत् ऐताम् आयन्

विद्

Person Singular Dual Plural
First अवेदम् अवेदम्  अविद्म
Second अवेत् अवित्तम् अवित्त
Third अवेत् अवित्ताम् अविदन्

Imperfect Middle

Person Singular Dual Plural
First आसि आस्वहि आस्महि
Second आस्थाः आसाथाम् आद्ध्वम्
Third आस्त आसाताम् आसत

Back to Top

Optative

Optative Active

Person Singular Dual Plural
First इयाम् इयाव इयाम
Second इयाः इयातम् इयात
Third इयात् इयाताम् इयुः

 

विद्

Person Singular Dual Plural
First विद्याम् विद्याव विद्याम
Second विद्याः विद्यातम् विद्यात
Third विद्यात् विद्याताम्  विद्युः

Back to Top

Optative Middle

Person Singular Dual Plural
First आसीय आसीवहि आसीमहि
Second आसीथाः आसीयाथाम् आसीध्वम्
Third आसीत आसीयाताम् आसीरन्

Imperative

Imperative Active

Person Singular Dual Plural
First अयानि अयाव अयाम
Second इहि इतम् इत
Third एतु इताम् यन्तु

विद्

Person Singular Dual Plural
First वेदानि वेदाव वेदाम
Second विद्धि वित्तम् वित्त
Third वेत्तु वित्ताम्  विदन्तु

Imperative Middle

Person Singular Dual Plural
First आसै आसावाहै आसामहै
Second आस्स्व आसाथाम् आद्ध्वम्
Third आस्ताम् आसाताम् आसताम्

Back to Top

 

अस् – to be (Class II)

Strong form: अस्, Weak form:

Present

Person Singular Dual Plural
First अस्मि स्वः स्मः
Second असि स्थः स्थ
Third अस्ति स्तः सन्ति

Imperfect

Person Singular Dual Plural
First आसम् आस्व आस्म
Second आसीः आस्तम् आस्त
Third आसीत् आस्ताम् आसन्

Optative

Person Singular Dual Plural
First स्याम् स्याव स्याम
Second स्याः स्यातम् स्यात
Third स्यात् स्याताम् स्युः

Imperative

Person Singular Dual Plural
Third अस्तु स्ताम् सान्तु

 

हन् – to strike, slay, kill (Class II)

Strong form: हन्, Weak form: ह-

Present

Person Singular Dual Plural
First हन्मि हन्वः हन्मः
Second हंसि हथः हथ
Third हन्ति हतः घ्नन्ति

Imperfect

Person Singular Dual Plural
First अहनम् अहन्व अहन्म
Second अहन् अहतम् अहत
Third अहन् अहताम् अघ्नन्


Back to Top